Tantrika Devi Sutra
Tantroktam Devī Sūktam (ou Devī Stutī)
Le Tantroktam Devī Sūktam (ou Devī Stutī ou Devī Māhātmyam), fait parti du Mārkaṇḍeya Purāṇa. C'est un long mantra, qui est notamment récité tous les jours pendant la période des Navaratri.
Ce texte est très beau et décrit les différentes forme de Devi (la Déesse).
Je vous invite à l'écouter régulièrement (la version chantée est plus abordable).
[à la fin de l'article, je partage deux versions chantée et récitée]
Ce magnifique hymne est une puissante méditation en soi.
Voici la version translitérée ainsi que la traduction. J'ai fait une synthèse de différentes traductions en anglais que j'ai ensuite compilé en français, donc totalement pas conventionnelle mais au moins à peu près compréhensible ;o)
1. namo devyai mahādevyai śivāyai satataṃ namaḥa
namaḥf prakṛtyai bhadrāyai niyatāḥf praṇatāḥs sma tām
Nous nous inclinons éternellement devant le Bienveillant.
La Déesse Auspicieuse, Cause Primordiale,
Prosternations éternelles à son égard.
2. raudrāyai namo nityāyai gauryai dhātryai namo namaḥa
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥa
à celle qui est la lune et le clair de lune,
et le bonheur lui-même, nous nous inclinons constamment.
3. kalyāṇyai praṇatā vṛddhyai siddhyai kurmyai namo namaḥa
nairṛtyai bhūbhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥa
et du succès, nous lui rendons hommage.
À la Bonne Fortune des Rois et à l'Épouse du Destructeur, nous nous inclinons.
4. durgāyai durga-pārāyai sārāyai sarvakāriṇyai
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥa
qui est la cause essentielle de tout,
Le possesseur de la renommée et de la gloire,
A la Déesse aux couleurs de fumée bleue et noire,
5. ati-saumyāti-raudrāyai natās tasyai namo namaḥa
namo jagat-pratiṣṭāyai devyai kṛtyai namo namaḥa
la plus douce et la plus terrible.
Au soutien du monde,
La déesse créatrice, nous nous inclinons.
6. yā devī sarva-bhūteṣu viṣṇumāyeti śabditā
namastasyai namastasyai namastasyai namo namaḥa**
est appelée Shri Viṣhṇumāyā,
Salutations à Elle, Salutations à Elle,
Salutations à Elle, encore et encore.
7. yā devī sarva-bhūteṣu cetanety abhidhīyate
namastasyai namastasyai namastasyai namo namaḥa
8. yā devī sarva-bhūteṣu buddhi-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
9 yā devī sarva-bhūteṣu nidrā-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
10 yā devī sarva-bhūteṣu kṣudhā-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
11 yā devī sarva-bhūteṣu chāyā-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
12 yā devī sarva-bhūteṣu śakti-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
13 yā devī sarva-bhūteṣu tṛṣṇā-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
14 yā devī sarva-bhūteṣu kṣānti-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
15 yā devī sarva-bhūteṣu jāti-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
16 yā devī sarva-bhūteṣu lajjā-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
17 yā devī sarva-bhūteṣu ṣānti-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
18 yā devī sarva-bhūteṣu śraddhā-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
19 yā devī sarva-bhūteṣu kānti-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
20 yā devī sarva-bhūteṣu lakṣmī-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
21 yā devī sarva-bhūteṣu dhṛti-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
22 yā devī sarva-bhūteṣu vṛtti-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
23 yā devī sarva-bhūteṣu smṛti-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
24 yā devī sarva-bhūteṣu dayā-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥ
25 yā devī sarva-bhūteṣu tuṣṭi-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
26 yā devī sarva-bhūteṣu puṣṭi-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
27 yā devī sarva-bhūteṣu mātṛ-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
28 yā devī sarva-bhūteṣu bhrānti-rūpeṇa saṃsthitā
namastasyai namastasyai namastasyai namo namaḥa
29 indriyāṇām adhiṣṭātrī bhūtānām akhileṣu yā
bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥa
30 citirūpeṇa yā kṛtsnam etad vyāpya sthitā jagatᵊ
namastasyai namastasyai namastasyai namo namaḥa
31 stutā suraiḥf pūrvam abhīṣṭa-samśrayāt tathā surendreṇa dineṣu sevitā
karotu sā naḥ śubha-hetur īśvarī śubhāni bhadrāṇy abhihantu cāpadaḥa
32 yā sāṃprataṃ coddhata-daitya-tāpitaiḥi asmābhir īśā ca surair namasyate
yā ca smṛtā tat-kṣaṇam eva hanti naḥa sarvāpado bhakti-vinamra-mūrtibhiḥi
** : 3 fois "namastasyai", c'est-à-dire salutation physique (plan corporel), salutation verbale (plan pranique), salutation mental (plan mental)
Les audios
Version chantée :
Version récitée :
Commentaires
Enregistrer un commentaire
Bonjour, vous pouvez laisser un commentaire sur ce blog !
Belle journée. Yogafleur